Thursday, March 5, 2009

Sri Raghavendra Stotram !!!

Hari Sarvottamma || Vayu Jeevottamma || Sri Hari ||



Srimad Appanaacharya Virachitam Sri Raghavendra Stotram:

Sri Poorna Bodha Guru Tirtha Payobdhi paara
kaamarimaakshavishamaaksha shirah sprusanthi |
poorvottaraamita taranga charatsuhamsaa
devaalisevita paraanghri payojalagnaa ||  (1)

jiiveshabheda gunapurtijagatsusattva 
nichochhabhaava mukha nakraganaih sameta |
durvaadyajaapathigilair Guru Raghavendra 
Vagdevataasaridamum vimalikarotu ||   (2)

Sri Raghavendra Sakalapradatah 
Svapaada Kanjadvayabhakthimadbhyah |
aghadrisambhedanadrishtivajrah
kshamasurendro vatumaam sadaayam ||   (3)

Sri Raghavendro haripaadakanja
nishevanaalabdha samastasampad |
devaswabhavo divijadrumoyam 
istapradome satatam sa bhuyaat ||   (4)

bhavyasvarupo bhavadukhatuula 
sanghaagnicharya sukhadhairyashaali |
samastha dusta grahanigraheso 
duratyayopaplavasindhusetuh ||   (5)

nirastadosho niravadyaveshah 
pratyarthimukattvanidanabhashah ||
vidvatparij neya mahavisesho
vaagvaikhari nirjita bhavya seshah ||   (6)

santaanasampat parisuddha bhakthi
vignana vagdehasupaatavadin |
dattva sarirottha samastadoshan 
hattva sa no vyadgururaghavendrah ||   (7)

yatpadodaka sanchaya suranadi mukhyapagasadita
sankhya nuttamapunyasanghavilasatprakhyatapunyavahah |
dustapatrayanashano bhuvi maha vandhyasuputraprado 
vyangasvangasamriddhido grahamahaapaapapahastam sraye ||   (8)

Yatpadakanjarajasa paribhushitaanga
yatpaadapadma madhupayita maanasaaye |
yatpaadapadma parikirtanajirnavaacha 
tad darshanam duritakaanana daavabhutam ||   (9)

Sarvatantra svatantrotsau srimadhvamatavardhanah 
vijayindra karabjottha sudhindra varaputrakah |
Sri Raghavendro yatiraat gururmesyaadbhayaapahah  ||   (10)



Jnanabhakthi suputrayuh yashah sri punyavardhanah 
prativaadijayasvanta bheda chihnadaro guruh |
sarvavidya pravinonyo Raghavendrannah vidytate ||  (11)

Aparokshikritah Srishah samupekshitabhavajah 
apekshitapradataanyo Raghavendrannavidyate ||  (12)

Dayadakshinya vairagya vagpatavamukhankitaha |
shaapanugraha shaktonyo Raghavendranna vidyate ||  (13)

Agnaanavissmritibhranti samshayapasmritikshaya |
tandra kampavachah kaunthyamukhaye chendriyodbhava |    
doshaste nasamayante Raghavendraprasaadatah ||   (14)

"Om Sri Raghavendraya Namaha" ityastaakshara mantratah |
Japitaatbhavintannityam istarthaasyurnasamshayah ||  (15)  
       
hantuh na kaayajan doshan aatmatmiyasamudbhavan |
sarvanapi pumarthaamscha dadaatu gururaatmavit  ||   (16)

iti kaalatraye nityam praarthanam yah karoti sah |
ihamutrapta sarvesto modate naatra samshayah ||   (17)

agamya mahima loke Raghavendro mahaayasha |
Sri Madhva-matadughdabdhi chandro vatu sada nagah ||   (18)

sarva yaatra phalaavaptyairyadhashakthi pradakshinam |
karomi tava siddhasya brindavana gatam jalam |
shirasa dharayam yadya sarva tirtha phalaptaye ||   (19)

sarvaabhishtaardha sidyartham namaskaaram karomyaham | 
tava sankirthanam veda shastrarthaj gnanasidhaye ||   (20) 



samsare kshayasaagare prakritito gaadhe sada dustare |
sarvaavadyajalagrahair anupamaih kaamadibhangakule ||  (21)

naanavibhrama durbhrame mitabhayastomaadipenotkate |
dukhotkrstavise samuddhara guro ma agnarupam sada ||  (22) 

Raghavendra gurustotram yah patedhbhaktipoorvakam |
tasya kustaadhirogaanaam nivrittistvaraya bhavet ||  (23)

andhopi divya dristih syadedamuko pi vagpatih |
purnayuh purna sampattih stotrasyasya japadbhaved ||  (24)

yah pibejjalametena stotrenaivaabhimantritam |
tasya kustigataa doshah sarve nashyanti tatkshanaat ||  (25)

yadbrindaavanam aasaydya panguh khanjo pi va janah |
stotrenanena yah kuryaat pradakshina namaskritih |
sa janghalo bhavedeva gururaaja prasaadatah ||   (26)

etat stotrat samucharya gurorbrindaavanaantike |
dipasamyojanaagnaanam putra labho bhavedhruvam ||  (27)

paravaadijayodivya gnanabhaktyadhivardhanam |
sarvabhistapravridhih syannatra karya vicharana ||  (28)

raja-chora-mahavyaghra-sarpa-nakradipidanam |
na jayate sya stotrasya prabhavaannatra samshayah ||  (29)

Yo bhaktya Guru Raghavendra charanadvandvam smaran yah pateth |
stotram divyamidam sada nahi bhavet tasya sukham kinchana |
khintvistaartha samridhireva Kamalaanathaprasaadodayat |
kirtirdigvidita vibhutiratula "Saakshi Haya syotrahi " ||   (30)    
        
Iti Sri Raghavendraarya Gururaajah prasaadatah |
kritam stotram idam punyam Srimadbhiryappanabhidaih ||  (31)

Iti Sri Appanaacharya virachitam 
Sri Raghavendra Stotram Sampurnam 



Bharathi Ramana Mukhyapraanantargata Sri Moola Rama Swamy Supritaasuprasanno varada bhavatu
Sri Krishnaarpanamasthu ||  

Sri Raghavendraya Namaha |||


4 comments:

  1. can you please make availabe the mp3 of Sri Raghavendra Stotram freely

    ReplyDelete
  2. if this sthotram could be given in sanskrit it would be apt as we cannot go wrong on pronunciation.thanks

    ReplyDelete
  3. great thankyou this is the most wonderful and easy to recite ive found,god bless you allways!!!

    ReplyDelete
  4. WOW THIS IS EXELENT U DONE A GREAT JOB

    JITHENDRA MYSORE

    ReplyDelete